CLICK ON THE IMAGE
Shlokas SBG 4:07, 08
#shorts
SBG 4:07
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत |
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्
yadaa yadaa hi dharmasya
glaanir-bhavathi bhaarata
abhyutthaanam-adharmasya
tadaath-maanam srjaa-myaham (SBG 4:07)
Whenever righteousness comes down and unrighteousness predominates, O descendant of Bharata, I manifest Myself.
SBG 4:08
परित्राणाय साधूनां विनाशाय च दुष्कृताम्
धर्मसंस्थापनार्थाय संभवामि युगे युगे
parithraaNaaya saadhuunaam
vinaashaaya cha dushkrthaam
dharma-samsthaa-panaarthaaya
sambhavaami yuge yuge (SBG 4:08)
In order to protect the good and to destroy the unrighteous; and for the establishment of righteousness, I appear from age to age.
A complete Course on UDEMY – A Gita Experience with Tavamithram. https://bit.ly/agecourse
Products: https://tavamithramsarvada.wordpress.com/products/
#krishna #srimadbhagavadgita #gita #bhagavadgita #vedanta #sanatanadharma