संकटनाशक गणेश स्तोत्र : प्रणम्य शिरसा देवं गौरीपुत्र विनायकम्
Sankata Nashak Ganesh Stotra: Pranamya Shirasa Devam Gauriputra Vinayakam
Om Sri Ganeshaya namaha
प्रणम्य शिरसा देवं गौरीपुत्र विनायकम् ।
भक्तावासं स्मरेन्नित्यायुष्कामार्थसिद्धये ॥१॥
Prannamya Shirasaa Devam Gaurii-Putra Vinaayakam |
Bhaktaa-vaasam Smaren-Nitya-Aayush-Kaama-Artha-Siddhaye ||1||
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥२॥
Prathamam Vakra-Tunnddam Cha Eka-Dantam Dvitiiyakam |
Trtiiyam Krshnna-Pingga-Aksham Gaja-Vaktram Chaturthakam ||2||
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजं च धूम्रवर्ण तथाष्टमम् ॥३॥
Lambodaram Panchamam Cha Shashttham Vikattam-Eva Cha |
Saptamam Vighna-Raajam Cha Dhuumra-Varnna Tatha ashttamam ||3||
नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥४॥
Navamam Bhaala-Candram Cha Dashamam Tu Vinaayakam |
Ekaadasham Gannapatim Dvaadasham Tu Gajaananam ||4||
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिश्च जायते ॥५॥
Dvaadashai taani Naamaani Tri-Sandhyam Yah Patthen-Narah |
Na Cha Vighna-Bhayam Tasya Sarva-Siddhish-Cha Jaayate ||5||
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥६॥
VidyaArthii Labhate Vidyaam Dhana-Arthii Labhate Dhanam |
Putra-Arthii Labhate Putraan-Moksha-Arthii Labhate Gatim ||6||
जपेद् गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥७॥
Japed Gannapati-Stotram Shaddbhir-Maasaih Phalam Labhet |
Samvatsarenna Siddhim Cha Labhate Na-Atra Samshayah ||7||
अष्टाभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥८॥
Ashttaabhyo Braahmannebhyash-Cha Likhitvaa Yah Samarpayet |
Tasya Vidyaa Bhavet-Sarvaa Ganneshasya Prasaadatah ||8||
Ithi Sri Narada Purane Sankashta Nashana Ganapathi Sthothram Sampoornam
——————————————————————————–
Maha Mrutyunjaya
Om namah Shivaayah
ॐ त्र्यम्बकं यजामहे सुगंधिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षिय माऽमृतात् ॥
OM tryambakam yajaamahe sugandhim puShTivardhanam
urvaarukamiva bandhanaanmrutyormukshiya maa-amRRitaat
———————————————————————————
Sarva baadha prashamanam trailokyasyakhileshvari. Evameva tvayakaryamasmad vairi vinashanam
Sarva-Manggala-Maanggalye Shive Sarvaartha-Saadhike .Sharannye Tryambake Gauri Naaraayanni Namo-astu Te
———————————————————————————-
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
Shukla-Ambara-Dharam Vishnnum Shashi-Varnnam Chatur-Bhujam |
Prasanna-Vadanam Dhyaayet Sarva-Vighno-upashaantaye ||
———————————————————————————-
NILANJANA SAMABHASAM RAVI PUTRAM YAMAGRAJAM |
CHAYA MARTHANDA SAMBHUTAM TAM NAMAMI SHANAISCHARAM ||
नीलांजन समाभासम रविपुत्रं यमाग्रजम ।
छाया मार्तण्ड सम्भूतं तम नमामि शनैश्चरम ॥
———————————————————————————-
———————————————————————————-
Runa Vimochana Narasimha Stotram
Devata karya sidhyartham, sabhasthambha samudbhavam,
Sri nrisimham mahaveeram namami runa mukthaye. 1
Lakshmya aalingitha vamangam, bhakthanaam vara dayakam,
Sri nrisimham mahaveeram namami runa mukthaye. 2
Antramaladaram, sankha chakrabja aayudarinim,
Sri nrisimham mahaveeram namami runa mukthaye. 3
Smaranath sarva papagnam, khadruja visha nasanam,
Sri nrisimham mahaveeram namami runa mukthaye. 4
Simhanadenamahatha, digdanthi bhayanasanam,
Sri nrisimham mahaveeram namami runa mukthaye. 5
Prahlada varadam, srisam, daithyeswara vidharanam,
Sri nrisimham mahaveeram namami runa mukthaye. 6
Kroora grahaih peedithanam bhakthanam abhaya pradham,
Sri nrisimham mahaveeram namami runa mukthaye. 7
Veda vedantha yajnesam, brahma rudradhi vandhitham,
Sri nrisimham mahaveeram namami runa mukthaye. 8
Ya idam pathathe nithyam, runa mochana samjnitham
Anrni jayathe sadyo, danam sigramavapnuyath
———————————————————————————-
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः | गुरु: साक्षात परं ब्रह्म तस्मै श्रीगुरवे नमः.||
Gurur-Brahmaa Gurur-Vishnnuh-Gururdevo Maheshvaraha |
Guruh saakshaath Param Brahma Tasmai Shrii-Gurave Namaha ||1||
———————————————————————————-
Shiva maanasa Pooja
रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं
नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् ।
जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥१॥
Ratnaih Kalpitam-Aasanam Hima-Jalaih Snaanam Cha Divya-Ambaram
Naanaa-Ratna-Vibhuushitam Mrga-Madaa-Moda-Angkitam Chandanam |
Jaatii-Champaka-Bilva-Patra-Rachitam Pushpam Cha Dhuupam Tathaa
Diipam Deva Dayaa-Nidhe Pashupate Hrt-Kalpitam Grhyataam ||1||
सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं
भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ।
शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥२॥
Sauvarnne Nava-Ratna-Khanndda-Rachite Paatre Ghrtam Paayasam
Bhakshyam Pancha-Vidham Payo-Dadhi-Yutam Rambhaa-Phalam Paanakam |
Shaakaanaam-Ayutam Jalam Rucikaram Karpuura-Khannddo-jjvalam
Taambuulam Manasaa Mayaa Virachitam Bhaktyaa Prabho Sviikuru ||2||
छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं
वीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं तथा ।
साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया
सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥३॥
Chatram Chaamarayor-Yugam Vyajanakam Cha-Adarshakam Nirmalam
Viinnaa-Bheri-Mrdangga-Kaahala-Kalaa Giitam Cha Nrtyam Tathaa |
Saassttaanggam Prannatih Stutir-Bahu-Vidhaa Hye-tat-Samastam Mayaa
Sangkalpena Samarpitam Tava Vibho Puujaam Grhaanna Prabho ||3||
आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः ।
सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥४॥
Aatmaa Tvam Girijaa Matih Sahacharaah Praannaah Shariiram Grham
Puujaa Te Vishayo – pabhoga-Rachanaa Nidraa Samaadhi-Sthitih |
Sanchaarah Padayoh Pradakshinna-Vidhih Stotraanni Sarvaa Giro
Yad-Yat-Karma Karomi Tat-Tad-Akhilam Shambho Tava-Araadhanam ||4||
करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वापराधम् ।
विहितमविहितं वा सर्वमेतत्क्षमस्व
जय जय करुणाब्धे श्रीमहादेव शम्भो ॥५॥
Kara-Charanna-Krtam Vaak-Kaaya-Jam Karma-Jam Vaa
Shravanna-Nayana-Jam Vaa Maanasam Va-Aparaadham |
Vihitam-Avihitam Vaa Sarvam-Etat-Kshamasva
Jaya Jaya Karunna-Abdhe Shrii-Mahaadeva Shambho ||5||
———————————————————————————-
Mahalaskhmi Ashtothram
Om Prakruthyai Namaha
Om Vikruthyai Namaha
Om Vidhyayai Namaha
Om Sarva bhootha hitha pradhayai Namaha
Om Shraddhayai Namaha
Om Vibhuthyai Namaha
Om Surabhyai Namaha
Om Paramathmikayai Namaha
Om Vachyai Namha
Om Padmalayayai Namaha 10
Om Padmayai Namaha
Om Shuchayai Namaha
Om Swahayai Namaha
Om Swadhayai Namaha
Om Sudhayai Namaha
Om Dhanyayai Namaha
Om Hiranmayai Namaha
Om lakshmiyai Namaha
Om Nithya Pushtyayai Namaha
Om Vibhavaryai Namaha 20
Om Adhithyai Namaha
Om Dithyai Namaha
Om Deepthaayai Namaha
Om Vasudhayai Namaha
Om Vashudharinyai Namaha
Om Kamalayai Namaha
Om Kanthayai Namaha
Om Kamakshiyai Namaha
Om Krodha smabavayai Namaha
Om Anugraha Pradhayai Namaha 30
Om Buddhaye Namaha
Om Anaghayai Namaha
Om Hari Vallabhayai Namaha
Om Ashokayai Namaha
Om Amruthayai Namaha
Om Deepthayai Namaha
Om Loka shoka vinashinyai Namaha
Om Dharma Nilyayai Namaha
Om KarunaYai Namaha
Om Loka mathre Namaha 40
OmPadma priyayai Namaha
Om Padma hasthayai Namaha
Om Padmakshiyai Namaha
Om Padma sundhariyai Namaha
Om Padmodhbhavayai Namaha
Om Padma Mukhiyai Namaha
Om Padma Nabha priyayai Namaha
Om Ramaayai Namaha
Om Padma malaa dhariyai Namaha
Om Devyai Namaha 50
Om Padminyai Namaha
Om Padma gandhinyai Namaha
Om Punya ghandhayai Namaha
Om Suprasannayai Namaha
Om Prasadabhimukhiyai Namaha
Om Prabhayai Namaha
Om Chandra vdhanayai Namaha
Om Chandrayai Namaha
Om Chandra sahodhariyai Namaha
Om Chaturbhujayai Namaha 60
Om Chandra roopayai Namaha
Om Indhirayai Namaha
Om Indhusheethalayai Namaha
Om Ahladhajananyai Namaha
Om Pushtaye Namaha
Om Shivayai Namaha
Om Shivakarthiyai Namaha
Om Sathyai Namaha
Om Vimalayai Namaha
Om Vishva jananyai Namaha 70
Om Thustayai Namaha
Om Dharidya Nashinyai Namaha
Om Preetha pushkarinyai Namaha
Om Shanthayai Namaha
Om Shuklamlyambhariyai Namaha
Om Sriyai Namaha
Om Bhaskaryai Namaha
Om Bilva nilyayai Namaha
Om Vararohayai Namaha
Om Yashasvinyai Namaha 80
Om Vasundharayai Namaha
Om Udharangayai Namaha
Om Harinyai Namaha
Om Hemamalinyai Namah
Om Dhana dhaaana kariyai Namaha
Om Siddhaye Namaha
Om Sthrinya Soumyayai Namaha
Om Shubha Pradhayai Namaha
Om Nrupa veshmagathanandharyai Namaha
Om Vara lakshmiyai Namaha 90
Om Vasuprdhayai Namaha
Om Shubhayai Namaha
Om Hiranya Prakarayai Namaha
Om Samudhra Thanayayi Namaha
Om Jayaayai Namaha
Om Mangalaayai Namaha
Om Vishnu Vakshasthala sthithayai Namaha
Om Vishnu pathniyai Namaha
Om Prasanna akshiyai Namaha
Om Narayana samashritha yai Namaha
Om Dharidra dwamsinyai Namaha
Om Devyai Namaha
Om Sarvopadhrava vaarinyai Namaha
Om Nava durgaayai Namaha
Om Maha kaaliyai Namaha
Om Brahma Vishnu shivathmikayai Namaha
Om Thrikala gyanana sampannayai Namaha
Om Bhuvaneshwaryai Namaha 108
—————————————————————————————
Aditya Hridayam
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्। tato yuddhapariśrāntaṃ samare chintayā sthitam
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्॥ १॥ rāvaṇaṃ cāgrato dṛṣṭvā yuddhāya samupasthitam .. 1 ..
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्। daivataiśca samāgamya draṣṭumabhyāgato raṇam
उपागम्याब्रवीद्राममगस्त्यो भगवान् ऋषिः॥ २॥ upāgamyābravīdrāmamagastyo bhagavān ṛṣiḥ .. 2 ..
राम राम महाबाहो शृणु गुह्यं सनातनम्। rāma rāma mahābāho śṛṇu guhyaṃ sanātanam
येन सर्वानरीन् वत्स समरे विजयिष्यसि॥ ३॥ yena sarvānarīn vatsa samare vijayiṣyasi .. 3 ..
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्। ādityahṛdayaṃ puṇyaṃ sarvaśatruvināśanam
जयावहं जपेन्नित्यम् अक्षय्यं परमं शिवम्॥ ४॥ jayāvahaṃ japennityam akṣayyaṃ paramaṃ śivam .. 4 ..
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम्। sarvamaṅgalamāṅgalyaṃ sarvapāpapraṇāśanam
चिन्ताशोकप्रशमनम् आयुर्वर्धनमुत्तमम्॥ ५॥ cintāśokapraśamanam āyurvardhanamuttamam .. 5 ..
रश्मिमंतं समुद्यन्तं देवासुरनमस्कृतम्। raśmimaṃtaṃ samudyantaṃ devāsuranamaskṛtam
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्॥ ६॥ pūjayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram .. 6 ..
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः। sarvadevātmako hyeṣa tejasvī raśmibhāvanaḥ
एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः॥ ७॥ eṣa devāsuragaṇām̐llokān pāti gabhastibhiḥ .. 7 ..
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः। eṣa brahmā ca viṣṇuśca śivaḥ skandaḥ prajāpatiḥ
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः॥ ८॥ mahendro dhanadaḥ kālo yamaḥ somo hyapāṃ patiḥ .. 8 ..
पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः। pitaro vasavaḥ sādhyā hyaśvinau maruto manuḥ
वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः॥ ९॥ vāyurvahniḥ prajāprāṇa ṛtukartā prabhākaraḥ .. 9 ..
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान्। ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः॥ १०॥ suvarṇasadṛśo bhānurhiraṇyaretā divākaraḥ .. 10 ..
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान्। haridaśvaḥ sahasrārciḥ saptasaptirmarīcimān
तिमिरोन्मथनः शम्भुस्त्वष्टा मार्ताण्ड अंशुमान्॥ ११॥ timironmathanaḥ śambhustvaṣṭā mārtāṇḍa aṃśumān .. 11 ..
हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः। hiraṇyagarbhaḥ śiśirastapano bhāskaro raviḥ
अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः॥ १२॥ agnigarbho’diteḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ .. 12 ..
व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः। vyomanāthastamobhedī ṛgyajuḥsāmapāragaḥ
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः॥ १३॥ ghanavṛṣṭirapāṃ mitro vindhyavīthīplavaṅgamaḥ .. 13 ..
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः। ātapī maṇḍalī mṛtyuḥ piṅgalaḥ sarvatāpanaḥ
कविर्विश्वो महातेजाः रक्तः सर्वभवोद्भवः॥ १४॥ kavirviśvo mahātejāḥ raktaḥ sarvabhavodbhavaḥ .. 14 ..
नक्षत्रग्रहताराणामधिपो विश्वभावनः। nakṣatragrahatārāṇāmadhipo viśvabhāvanaḥ
तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते॥ १५॥ tejasāmapi tejasvī dvādaśātman namo’stu te .. 15 ..
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः। namaḥ pūrvāya giraye paścimāyādraye namaḥ
ज्योतिर्गणानां पतये दिनाधिपतये नमः॥ १६॥ jyotirgaṇānāṃ pataye dinādhipataye namaḥ .. 16 ..
जयाय जयभद्राय हर्यश्वाय नमो नमः। jayāya jayabhadrāya haryaśvāya namo namaḥ
नमो नमः सहस्रांशो आदित्याय नमो नमः॥ १७॥ namo namaḥ sahasrāṃśo ādityāya namo namaḥ .. 17 ..
नम उग्राय वीराय सारङ्गाय नमो नमः। nama ugrāya vīrāya sāraṅgāya namo namaḥ
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः॥ १८॥ namaḥ padmaprabodhāya mārtāṇḍāya namo namaḥ .. 18 ..
ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे। brahmeśānācyuteśāya sūryāyādityavarcase
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः॥ १९॥ bhāsvate sarvabhakṣāya raudrāya vapuṣe namaḥ .. 19 ..
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने। tamoghnāya himaghnāya śatrughnāyāmitātmane
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः॥ २०॥ kṛtaghnaghnāya devāya jyotiṣāṃ pataye namaḥ .. 20 ..
तप्तचामीकराभाय वह्नये विश्वकर्मणे। taptacāmīkarābhāya vahnaye viśvakarmaṇe
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे॥ २१॥ namastamo’bhinighnāya rucaye lokasākṣiṇe .. 21 ..
नाशयत्येष वै भूतं तदेव सृजति प्रभुः। nāśayatyeṣa vai bhūtaṃ tadeva sṛjati prabhuḥ
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः॥ २२॥ pāyatyeṣa tapatyeṣa varṣatyeṣa gabhastibhiḥ .. 22 ..
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः। eṣa supteṣu jāgarti bhūteṣu pariniṣṭhitaḥ
एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम्॥ २३॥ eṣa evāgnihotraṃ ca phalaṃ caivāgnihotriṇām .. 23 ..
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च। vedāśca kratavaścaiva kratūnāṃ phalameva ca
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः॥ २४॥ yāni kṛtyāni lokeṣu sarva eṣa raviḥ prabhuḥ .. 24 ..
॥ फलश्रुतिः॥
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च। enamāpatsu kṛcchreṣu kāntāreṣu bhayeṣu ca
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव॥ २५॥ kīrtayan puruṣaḥ kaścinnāvasīdati rāghava .. 25 ..
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम्। pūjayasvainamekāgro devadevaṃ jagatpatim
एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि॥ २६॥ etat triguṇitaṃ japtvā yuddheṣu vijayiṣyasi .. 26 ..
अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि। asmin kṣaṇe mahābāho rāvaṇaṃ tvaṃ vadhiṣyasi
एवमुक्त्वा तदागस्त्यो जगाम च यथागतम्॥ २७॥ evamuktvā tadāgastyo jagāma ca yathāgatam .. 27 ..
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा। etacchrutvā mahātejā naṣṭaśoko’bhavattadā
धारयामास सुप्रीतो राघवः प्रयतात्मवान्॥ २८॥ dhārayāmāsa suprīto rāghavaḥ prayatātmavān .. 28 ..
आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान्। ādityaṃ prekṣya japtvā tu paraṃ harṣamavāptavān
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान्॥ २९॥ trirācamya śucirbhūtvā dhanurādāya vīryavān .. 29 ..
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत्। rāvaṇaṃ prekṣya hṛṣṭātmā yuddhāya samupāgamat
सर्वयत्नेन महता वधे तस्य धृतोऽभवत्॥ ३०॥ sarvayatnena mahatā vadhe tasya dhṛto’bhavat .. 30 ..
अथ रविरवदन्निरीक्ष्य रामं atha raviravadannirīkṣya rāmaṃ
मुदितमनाः परमं प्रहृष्यमाणः। muditamanāḥ paramaṃ prahṛṣyamāṇaḥ
निशिचरपतिसंक्षयं विदित्वा niśicarapatisaṃkṣayaṃ viditvā
सुरगणमध्यगतो वचस्त्वरेति॥ ३१॥ suragaṇamadhyagato vacastvareti .. 31 ..
॥ इति आदित्यहृदयम् मन्त्रस्य॥ .. iti ādityahṛdayam mantrasya ..
—————————————————————————–