Shlokas and Mantras – Lyrics

संकटनाशक   गणेश   स्तोत्र : प्रणम्य   शिरसा   देवं   गौरीपुत्र   विनायकम्

Sankata Nashak Ganesh Stotra: Pranamya Shirasa Devam Gauriputra Vinayakam

Om Sri Ganeshaya namaha

प्रणम्य शिरसा देवं गौरीपुत्र विनायकम् ।
भक्तावासं स्मरेन्नित्यायुष्कामार्थसिद्धये ॥१॥
Prannamya Shirasaa Devam Gaurii-Putra Vinaayakam |
Bhaktaa-vaasam Smaren-Nitya-Aayush-Kaama-Artha-Siddhaye ||1||

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥२॥
Prathamam Vakra-Tunnddam Cha Eka-Dantam Dvitiiyakam |
Trtiiyam Krshnna-Pingga-Aksham Gaja-Vaktram Chaturthakam ||2||

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजं च धूम्रवर्ण तथाष्टमम् ॥३॥
Lambodaram Panchamam Cha Shashttham Vikattam-Eva Cha |
Saptamam Vighna-Raajam Cha Dhuumra-Varnna Tatha ashttamam ||3||

नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥४॥
Navamam Bhaala-Candram Cha Dashamam Tu Vinaayakam |
Ekaadasham Gannapatim Dvaadasham Tu Gajaananam ||4||

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिश्च जायते ॥५॥
Dvaadashai taani Naamaani Tri-Sandhyam Yah Patthen-Narah |
Na Cha Vighna-Bhayam Tasya Sarva-Siddhish-Cha Jaayate ||5||

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥६॥
VidyaArthii Labhate Vidyaam Dhana-Arthii Labhate Dhanam |
Putra-Arthii Labhate Putraan-Moksha-Arthii Labhate Gatim ||6||

जपेद् गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥७॥
Japed Gannapati-Stotram Shaddbhir-Maasaih Phalam Labhet |
Samvatsarenna Siddhim Cha Labhate Na-Atra Samshayah ||7||

अष्टाभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥८॥
Ashttaabhyo Braahmannebhyash-Cha Likhitvaa Yah Samarpayet |
Tasya Vidyaa Bhavet-Sarvaa Ganneshasya Prasaadatah ||8||

Ithi Sri Narada Purane Sankashta Nashana Ganapathi Sthothram Sampoornam
——————————————————————————–

Maha Mrutyunjaya

Om namah Shivaayah

ॐ त्र्यम्बकं यजामहे सुगंधिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षिय माऽमृतात् ॥

OM tryambakam yajaamahe sugandhim puShTivardhanam
urvaarukamiva bandhanaanmrutyormukshiya maa-amRRitaat

———————————————————————————

Sarva baadha prashamanam trailokyasyakhileshvari. Evameva tvayakaryamasmad vairi vinashanam

Sarva-Manggala-Maanggalye Shive Sarvaartha-Saadhike .Sharannye Tryambake Gauri Naaraayanni Namo-astu Te

———————————————————————————-

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
Shukla-Ambara-Dharam Vishnnum Shashi-Varnnam Chatur-Bhujam |
Prasanna-Vadanam Dhyaayet Sarva-Vighno-upashaantaye ||

———————————————————————————-

NILANJANA SAMABHASAM RAVI PUTRAM YAMAGRAJAM |

CHAYA MARTHANDA SAMBHUTAM TAM NAMAMI SHANAISCHARAM ||

नीलांजन समाभासम रविपुत्रं यमाग्रजम ।

छाया मार्तण्ड सम्भूतं तम नमामि शनैश्चरम ॥

———————————————————————————-

Ugram, veeram, Maha Vishnum, jwalantham , sarvathomukham,Nrusimham bheeshanam bhadrammrutyor mrutyum namamyaham

———————————————————————————-

Runa Vimochana Narasimha Stotram

Devata karya sidhyartham, sabhasthambha samudbhavam,
Sri nrisimham mahaveeram namami runa mukthaye. 1

Lakshmya aalingitha vamangam, bhakthanaam vara dayakam,
Sri nrisimham mahaveeram namami runa mukthaye. 2

Antramaladaram, sankha chakrabja aayudarinim,
Sri nrisimham mahaveeram namami runa mukthaye. 3

Smaranath sarva papagnam, khadruja visha nasanam,
Sri nrisimham mahaveeram namami runa mukthaye. 4

Simhanadenamahatha, digdanthi bhayanasanam,
Sri nrisimham mahaveeram namami runa mukthaye. 5

Prahlada varadam, srisam, daithyeswara vidharanam,
Sri nrisimham mahaveeram namami runa mukthaye. 6

Kroora grahaih peedithanam bhakthanam abhaya pradham,
Sri nrisimham mahaveeram namami runa mukthaye. 7

Veda vedantha yajnesam, brahma rudradhi vandhitham,
Sri nrisimham mahaveeram namami runa mukthaye. 8

Ya idam pathathe nithyam, runa mochana samjnitham
Anrni jayathe sadyo, danam sigramavapnuyath

———————————————————————————-

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः | गुरु: साक्षात परं ब्रह्म तस्मै श्रीगुरवे नमः.||

Gurur-Brahmaa Gurur-Vishnnuh-Gururdevo Maheshvaraha |
Guruh saakshaath Param Brahma Tasmai Shrii-Gurave Namaha ||1||

———————————————————————————-

Shiva maanasa Pooja

रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं
नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् ।
जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥१॥
Ratnaih Kalpitam-Aasanam Hima-Jalaih Snaanam Cha Divya-Ambaram
Naanaa-Ratna-Vibhuushitam Mrga-Madaa-Moda-Angkitam Chandanam |
Jaatii-Champaka-Bilva-Patra-Rachitam Pushpam Cha Dhuupam Tathaa
Diipam Deva Dayaa-Nidhe Pashupate Hrt-Kalpitam Grhyataam ||1||

सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं
भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ।
शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥२॥
Sauvarnne Nava-Ratna-Khanndda-Rachite Paatre Ghrtam Paayasam
Bhakshyam Pancha-Vidham Payo-Dadhi-Yutam Rambhaa-Phalam Paanakam |
Shaakaanaam-Ayutam Jalam Rucikaram Karpuura-Khannddo-jjvalam
Taambuulam Manasaa Mayaa Virachitam Bhaktyaa Prabho Sviikuru ||2||

छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं
वीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं तथा ।
साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया
सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥३॥

Chatram Chaamarayor-Yugam Vyajanakam Cha-Adarshakam Nirmalam
Viinnaa-Bheri-Mrdangga-Kaahala-Kalaa Giitam Cha Nrtyam Tathaa |
Saassttaanggam Prannatih Stutir-Bahu-Vidhaa Hye-tat-Samastam Mayaa
Sangkalpena Samarpitam Tava Vibho Puujaam Grhaanna Prabho ||3||

आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः ।
सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥४॥
Aatmaa Tvam Girijaa Matih Sahacharaah Praannaah Shariiram Grham
Puujaa Te Vishayo – pabhoga-Rachanaa Nidraa Samaadhi-Sthitih |
Sanchaarah Padayoh Pradakshinna-Vidhih Stotraanni Sarvaa Giro
Yad-Yat-Karma Karomi Tat-Tad-Akhilam Shambho Tava-Araadhanam ||4||

करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वापराधम् ।
विहितमविहितं वा सर्वमेतत्क्षमस्व
जय जय करुणाब्धे श्रीमहादेव शम्भो ॥५॥
Kara-Charanna-Krtam Vaak-Kaaya-Jam Karma-Jam Vaa
Shravanna-Nayana-Jam Vaa Maanasam Va-Aparaadham |
Vihitam-Avihitam Vaa Sarvam-Etat-Kshamasva
Jaya Jaya Karunna-Abdhe Shrii-Mahaadeva Shambho ||5||

———————————————————————————-

Mahalaskhmi Ashtothram

                                                                  Om Prakruthyai  Namaha

Om Vikruthyai  Namaha

Om Vidhyayai  Namaha

Om Sarva bhootha hitha pradhayai Namaha

Om Shraddhayai  Namaha

Om Vibhuthyai  Namaha

Om Surabhyai  Namaha

Om Paramathmikayai  Namaha

Om Vachyai  Namha

Om Padmalayayai  Namaha                                     10

Om Padmayai  Namaha

Om Shuchayai  Namaha

Om Swahayai  Namaha

Om Swadhayai  Namaha

Om Sudhayai Namaha

Om Dhanyayai  Namaha

Om Hiranmayai  Namaha

Om lakshmiyai  Namaha

Om Nithya  Pushtyayai  Namaha

Om Vibhavaryai  Namaha                                         20

Om Adhithyai  Namaha

Om Dithyai  Namaha

Om Deepthaayai  Namaha

Om Vasudhayai  Namaha

Om Vashudharinyai  Namaha

Om Kamalayai  Namaha

Om Kanthayai  Namaha

Om Kamakshiyai  Namaha

Om Krodha smabavayai  Namaha

Om Anugraha Pradhayai  Namaha                              30

Om Buddhaye  Namaha

Om Anaghayai  Namaha

Om Hari Vallabhayai Namaha

Om Ashokayai  Namaha

Om Amruthayai  Namaha

Om Deepthayai  Namaha

Om Loka shoka vinashinyai  Namaha

Om Dharma Nilyayai  Namaha

Om KarunaYai  Namaha

Om Loka mathre  Namaha                                         40

OmPadma priyayai  Namaha

Om Padma hasthayai  Namaha

Om Padmakshiyai  Namaha

Om Padma sundhariyai  Namaha

Om Padmodhbhavayai  Namaha

Om Padma Mukhiyai  Namaha

Om Padma Nabha priyayai  Namaha

Om Ramaayai  Namaha

Om Padma malaa dhariyai  Namaha

Om Devyai  Namaha                                                  50

Om Padminyai  Namaha

Om Padma gandhinyai     Namaha

Om Punya ghandhayai  Namaha

Om Suprasannayai   Namaha

Om Prasadabhimukhiyai  Namaha

Om Prabhayai Namaha

Om Chandra vdhanayai  Namaha

Om Chandrayai  Namaha

Om Chandra sahodhariyai  Namaha

Om Chaturbhujayai  Namaha                                     60

Om Chandra roopayai  Namaha

Om Indhirayai  Namaha

Om Indhusheethalayai  Namaha

Om Ahladhajananyai  Namaha

Om Pushtaye  Namaha

Om Shivayai  Namaha

Om Shivakarthiyai  Namaha

Om Sathyai Namaha

Om Vimalayai  Namaha

Om Vishva jananyai  Namaha                                     70

Om Thustayai  Namaha

Om  Dharidya Nashinyai  Namaha

Om Preetha pushkarinyai  Namaha

Om Shanthayai  Namaha

Om Shuklamlyambhariyai  Namaha

Om Sriyai  Namaha

Om Bhaskaryai  Namaha

Om Bilva nilyayai  Namaha

Om Vararohayai  Namaha

Om Yashasvinyai  Namaha                                         80

Om Vasundharayai  Namaha

Om Udharangayai  Namaha

Om Harinyai  Namaha

Om Hemamalinyai Namah

Om Dhana dhaaana kariyai Namaha

Om Siddhaye Namaha

Om Sthrinya Soumyayai   Namaha

Om Shubha Pradhayai Namaha

Om Nrupa veshmagathanandharyai  Namaha

Om Vara lakshmiyai  Namaha                                      90

Om Vasuprdhayai  Namaha

Om Shubhayai     Namaha

Om Hiranya Prakarayai  Namaha

Om Samudhra Thanayayi  Namaha

Om Jayaayai  Namaha

Om Mangalaayai  Namaha

Om Vishnu Vakshasthala sthithayai  Namaha

Om Vishnu pathniyai Namaha

Om Prasanna akshiyai  Namaha

Om Narayana samashritha yai Namaha

Om Dharidra dwamsinyai  Namaha

Om Devyai  Namaha

Om Sarvopadhrava vaarinyai  Namaha

Om Nava durgaayai  Namaha

Om Maha kaaliyai Namaha

Om Brahma Vishnu shivathmikayai Namaha

Om Thrikala gyanana sampannayai Namaha

Om Bhuvaneshwaryai Namaha                                       108

—————————————————————————————

Aditya Hridayam

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्। tato yuddhapariśrāntaṃ samare chintayā sthitam

रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्॥ १॥   rāvaṇaṃ cāgrato dṛṣṭvā yuddhāya samupasthitam .. 1 ..

दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्।   daivataiśca samāgamya draṣṭumabhyāgato raṇam

उपागम्याब्रवीद्राममगस्त्यो भगवान् ऋषिः॥ २॥    upāgamyābravīdrāmamagastyo bhagavān ṛṣiḥ .. 2 ..

           राम राम महाबाहो शृणु गुह्यं सनातनम्।  rāma rāma mahābāho śṛṇu guhyaṃ sanātanam

येन सर्वानरीन् वत्स समरे विजयिष्यसि॥ ३॥     yena sarvānarīn vatsa samare vijayiṣyasi .. 3 ..

           आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्।      ādityahṛdayaṃ puṇyaṃ sarvaśatruvināśanam

जयावहं जपेन्नित्यम् अक्षय्यं परमं शिवम्॥ ४॥   jayāvahaṃ japennityam akṣayyaṃ paramaṃ śivam .. 4 ..

सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम्।     sarvamaṅgalamāṅgalyaṃ sarvapāpapraṇāśanam

चिन्ताशोकप्रशमनम् आयुर्वर्धनमुत्तमम्॥ ५॥      cintāśokapraśamanam āyurvardhanamuttamam .. 5 ..

रश्मिमंतं समुद्यन्तं देवासुरनमस्कृतम्।    raśmimaṃtaṃ samudyantaṃ devāsuranamaskṛtam

पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्॥ ६॥     pūjayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram .. 6 ..

सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः।  sarvadevātmako hyeṣa tejasvī raśmibhāvanaḥ

एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः॥ ७॥   eṣa devāsuragaṇām̐llokān pāti gabhastibhiḥ .. 7 ..

एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः।   eṣa brahmā ca viṣṇuśca śivaḥ skandaḥ prajāpatiḥ

महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः॥ ८॥ mahendro dhanadaḥ kālo yamaḥ somo hyapāṃ patiḥ .. 8 ..

पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः।      pitaro vasavaḥ sādhyā hyaśvinau maruto manuḥ

वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः॥ ९॥      vāyurvahniḥ prajāprāṇa ṛtukartā prabhākaraḥ .. 9 ..

आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान्।    ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān

सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः॥ १०॥ suvarṇasadṛśo bhānurhiraṇyaretā divākaraḥ .. 10 ..

हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान्।  haridaśvaḥ sahasrārciḥ saptasaptirmarīcimān

तिमिरोन्मथनः शम्भुस्त्वष्टा मार्ताण्ड अंशुमान्॥ ११॥     timironmathanaḥ śambhustvaṣṭā mārtāṇḍa aṃśumān .. 11 ..

हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः।  hiraṇyagarbhaḥ śiśirastapano bhāskaro raviḥ

अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः॥ १२॥ agnigarbho’diteḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ .. 12 ..

व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः।    vyomanāthastamobhedī ṛgyajuḥsāmapāragaḥ

घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः॥ १३॥   ghanavṛṣṭirapāṃ mitro vindhyavīthīplavaṅgamaḥ .. 13 ..

आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः। ātapī maṇḍalī mṛtyuḥ piṅgalaḥ sarvatāpanaḥ

कविर्विश्वो महातेजाः रक्तः सर्वभवोद्भवः॥ १४॥    kavirviśvo mahātejāḥ raktaḥ sarvabhavodbhavaḥ .. 14 ..

नक्षत्रग्रहताराणामधिपो विश्वभावनः। nakṣatragrahatārāṇāmadhipo viśvabhāvanaḥ

तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते॥ १५॥     tejasāmapi tejasvī dvādaśātman namo’stu te .. 15 ..

नमः पूर्वाय गिरये पश्चिमायाद्रये नमः।    namaḥ pūrvāya giraye paścimāyādraye namaḥ

ज्योतिर्गणानां पतये दिनाधिपतये नमः॥ १६॥     jyotirgaṇānāṃ pataye dinādhipataye namaḥ .. 16 ..

जयाय जयभद्राय हर्यश्वाय नमो नमः।     jayāya jayabhadrāya haryaśvāya namo namaḥ

नमो नमः सहस्रांशो आदित्याय नमो नमः॥ १७॥  namo namaḥ sahasrāṃśo ādityāya namo namaḥ .. 17 ..

नम उग्राय वीराय सारङ्गाय नमो नमः।   nama ugrāya vīrāya sāraṅgāya namo namaḥ

नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः॥ १८॥     namaḥ padmaprabodhāya mārtāṇḍāya namo namaḥ .. 18 ..

ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे।     brahmeśānācyuteśāya sūryāyādityavarcase

भास्वते सर्वभक्षाय रौद्राय वपुषे नमः॥ १९॥ bhāsvate sarvabhakṣāya raudrāya vapuṣe namaḥ .. 19 ..

तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने।  tamoghnāya himaghnāya śatrughnāyāmitātmane

कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः॥ २०॥   kṛtaghnaghnāya devāya jyotiṣāṃ pataye namaḥ .. 20 ..

तप्तचामीकराभाय वह्नये विश्वकर्मणे।    taptacāmīkarābhāya vahnaye viśvakarmaṇe

नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे॥ २१॥    namastamo’bhinighnāya rucaye lokasākṣiṇe .. 21 ..

नाशयत्येष वै भूतं तदेव सृजति प्रभुः।     nāśayatyeṣa vai bhūtaṃ tadeva sṛjati prabhuḥ

पायत्येष तपत्येष वर्षत्येष गभस्तिभिः॥ २२॥     pāyatyeṣa tapatyeṣa varṣatyeṣa gabhastibhiḥ .. 22 ..

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः।    eṣa supteṣu jāgarti bhūteṣu pariniṣṭhitaḥ

एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम्॥ २३॥   eṣa evāgnihotraṃ ca phalaṃ caivāgnihotriṇām .. 23 ..

वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च।     vedāśca kratavaścaiva kratūnāṃ phalameva ca

यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः॥ २४॥  yāni kṛtyāni lokeṣu sarva eṣa raviḥ prabhuḥ .. 24 ..

॥ फलश्रुतिः॥

एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च।    enamāpatsu kṛcchreṣu kāntāreṣu bhayeṣu ca

कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव॥ २५॥    kīrtayan puruṣaḥ kaścinnāvasīdati rāghava .. 25 ..

पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम्।      pūjayasvainamekāgro devadevaṃ jagatpatim

एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि॥ २६॥  etat triguṇitaṃ japtvā yuddheṣu vijayiṣyasi .. 26 ..

अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि।     asmin kṣaṇe mahābāho rāvaṇaṃ tvaṃ vadhiṣyasi

एवमुक्त्वा तदागस्त्यो जगाम च यथागतम्॥ २७॥  evamuktvā tadāgastyo jagāma ca yathāgatam .. 27 ..

एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा।   etacchrutvā mahātejā naṣṭaśoko’bhavattadā

धारयामास सुप्रीतो राघवः प्रयतात्मवान्॥ २८॥     dhārayāmāsa suprīto rāghavaḥ prayatātmavān .. 28 ..

आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान्।      ādityaṃ prekṣya japtvā tu paraṃ harṣamavāptavān

त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान्॥ २९॥    trirācamya śucirbhūtvā dhanurādāya vīryavān .. 29 ..

रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत्।  rāvaṇaṃ prekṣya hṛṣṭātmā yuddhāya samupāgamat

सर्वयत्नेन महता वधे तस्य धृतोऽभवत्॥ ३०॥     sarvayatnena mahatā vadhe tasya dhṛto’bhavat .. 30 ..

अथ रविरवदन्निरीक्ष्य रामं  atha raviravadannirīkṣya rāmaṃ

मुदितमनाः परमं प्रहृष्यमाणः।     muditamanāḥ paramaṃ prahṛṣyamāṇaḥ

निशिचरपतिसंक्षयं विदित्वा  niśicarapatisaṃkṣayaṃ viditvā

सुरगणमध्यगतो वचस्त्वरेति॥ ३१॥ suragaṇamadhyagato vacastvareti .. 31 ..

॥ इति आदित्यहृदयम् मन्त्रस्य॥   .. iti ādityahṛdayam mantrasya ..

—————————————————————————–